dhruvjee_and_bhagwan_narayan

ध्रुव जी और भगवन नारायण ( चित्र साभार - गीता प्रेस )


त्यज प्रपंचं मिथ्याचारं

भव हरि शरणं, भव हरि शरणं ।

त्वां गतिं न मतिं अन्यत्रं

भव हरि शरणं भव हरि शरणं ॥


कलि-मल हरणं भव सिन्धु तरणं

हरि स्मरणं सर्वथा करणं ।

हरिपद वरणं परम सुकरणं

भव हरि शरणं, भव हरि शरणं ॥


मिथ्या वेषं दुःख अशेषं

सकल प्रदेशं दुर्निवेशं ।

कुत्र अन्यत्र परम निवेशं

भव हरि शरणं, भव हरि शरणं ॥


हरि कीर्तनं ब्रह्मानंदं

अमित शाश्वतं परमानंदं ।

सुखं सौख्यकरं शुभाचरणं

भव हरि शरणं, भव हरि शरणं ॥


गहनं माया लोक दुस्तरं

पुनरागमनं नास्ति अभीष्टं ।

सदानुरागं कुरु भजनं रमणं

भव हरि शरणं, भव हरि शरणं ॥